तस्यैव असम्भवे विद्यमानत्वम्

jueves, diciembre 28, 2023

 त्वं च ततः स्वं अधीररात्रिमिव चिन्तयसि या दूरं लङ्घ्य प्रेमं, एकान्तस्य यातनाभयस्य च दूरं विवृत्य आगमिष्यमाणविषवत् विवृत्य आत्मनः विरुद्धं प्रहारं करोति, प्रहारं करोति, विलम्बितप्रभावं च प्रतीक्षते सत्त्वस्य दीर्घविलम्बे यत् नित्यं भवितुम् इच्छति, आत्मसदृशः भवितुम् इच्छति, भ्रान्तनिशाचरितक्लेशे रात्रौ भवितुं स्थावरः, तस्यैव असम्भवे विद्यमानः भवितुम् इच्छति।

You Might Also Like

0 comments

Compartir en Instagram

Popular Posts

Like us on Facebook

Flickr Images