यादृच्छिकगतिषु ते केशानां सुन्दरे चक्रव्यूहे गृहीताः भवन्ति

miércoles, noviembre 29, 2023

 कालः गच्छति तथा च भवन्तः विपण्यस्य अलमार्यां हस्ततः हस्तं यावत् जूतानां मध्ये वेष्टितानां प्रियजनानाम् नेत्रेषु नित्यं पश्यन्ति, हस्तानां सर्वथा विकारः राज्यं करोति, स्थानक्रमस्य गन्धाः, ते चञ्चलतायाः इव कोणयोः संघर्षं कुर्वन्ति of the fairs, they collide.उज्ज्वलवर्णानां व्याकुलप्रकाशाः अपारवक्तानां बहुलस्य उच्चस्वरध्वनयः च परस्परं मर्दयन्ति।चञ्चलवीथिषु जूतानां निपीडनेन यः वालुकाः कूर्दति सः पीतः भवति, वालुका कूर्दति यस्य लघु धान्यानि येषां यादृच्छिकगतिः केशानां सुन्दरचक्रव्यूहे गृहीता अन्ते भवति

You Might Also Like

0 comments

Compartir en Instagram

Popular Posts

Like us on Facebook

Flickr Images