­
Carlos del Puente
संस्कृत Sanskrit

शरीरं कथयतु कः गलियारा अस्मान् मृत्युपर्यन्तं नयति

lunes, octubre 02, 2023
 कथयतु शरीर, कोऽपि गलियारा अस्मान् जीवनस्य मृत्युं प्रति नेति, प्रेम्णः ज्ञातेः कुमारिकाः, केवलं अक्षरेषु तस्य अन्तिमशब्दे, अस्मान् वदति एकं मुद्रितं निरपेक्षं वास्तविकतां, अवधारणात्मकव्यवस्थायाः अस्माकं अतुलनीयस्य आदर्शस्य सहकर्मी, प्रामाणिकतायां अस्माकं प्रेम्णि समाहितं नित्यं प्रवचनं यत् मृत्यवे निगलितुं स्वरं क्रन्दति, येषां शरीराणां बहुलस्य क्षुद्रलोभस्य प्रचुरावशेषेण दूषितनद्यः भ्रष्टाम्लतायाः अन्धः मत्स्यस्य मांसस्य हुकं भवति  कथयतु शरीर, कोऽपि गलियारा अस्मान् जीवनस्य मृत्युं प्रति नेति, प्रेम्णः ज्ञातेः कुमारिकाः, केवलं...

Continue Reading

Compartir en Instagram

Popular Posts

Like us on Facebook