संस्कृत Sanskrit
किं कर्तुं शक्नोमि किन्तु अस्मान् हस्ते बहुविच्छिन्नसमान्तरपरिमाणेषु मकरकजाले यत्र शरीरानां दुर्भाग्यपूर्णविच्छेदं विना चिपचिपगन्धं विना प्रेम्णः सुलभः यतः नित्यं नेत्रसम्पर्कः निःसंदेहं सत्यं प्रतीयते निःसंदेहं वास्तविकता विना ऋणं आरोपितस्य कारणात् अनिवार्यं तेषु अज्ञातपुस्तकेषु पुच्छप्रेमस्य अस्तित्वसाधनसम्बन्धस्य गुप्तद्विगुणलेखनस्य अवश्यं भवति