चमत्कारस्य चक्रव्यूहः आत्मा शरीरवेषं धारयति स्म

miércoles, agosto 23, 2023

 चमत्कारस्य चक्रव्यूहः लिखितपङ्क्तयः छायायां चैतन्यस्य पैल्लास्सोन् शरीररूपेण परिणतः आत्मा भवति ध्वनिनाभंगुरतायाः सन्तुलनं कृत्वा अस्मान् क्षणं क्षणिककथायां उपस्थितिनां नाम प्राप्य अस्मान् सत्यं कथयति अन्तिमः मौनशब्दः अस्तित्वहीनत्वक् अधः जगतः आख्यानस्य अन्तर्गतं अस्तित्वहीनं स्थिरता दिव्यज्ञानात् निष्कासितस्य मौनस्य वृक्षस्य इव विवर्तते यस्य सामग्रीः शाश्वतशापस्य संकटं विहाय निष्कासितव्यः इति वदति निरपेक्षं ज्ञानं मौनं प्रति विचारेषु तिष्ठतु सर्वेषां हि यदि अन्यः आरम्भादेव द्वौ न्यूनीकरोति तर्हि सर्वोत्पत्तिभ्यः अधिकतमं समग्रं भद्रं भवति

You Might Also Like

0 comments

Compartir en Instagram

Popular Posts

Like us on Facebook

Flickr Images